B 458-11 Upasargārthadīpikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 458/11
Title: Upasargārthadīpikā
Dimensions: 32 x 12 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4282
Remarks:


Reel No. B 458-11 Inventory No. 80131

Title Upasargārthadīpikā

Author Haridatta Daivajña

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.0 cm

Folios 11

Lines per Folio 10–13

Foliation figures on the verso; in the upper left-hand margin under the abbreviation u. dī. aslo u. sa. rtha. dī, u. sa. dī., upasargārtha. dī. and in the lower right-hand margin under the word rāmaḥ

Date of Copying SAM (ŚS) 1749

Place of Copying Gaṃgādatta Bhaṭṭa

Place of Deposit NAK

Accession No. 5/4282

Manuscript Features

The text was written by Haridatta Daivajña in ŚS 1694 (it is mentioned in the colophon).

Excerpts

Beginning

śrīgaṇeśāya namaḥ

sarasvatīn naumi saratīcchuḥ

sārasvate tatra sarasvatīha 1

sānni(!) magnāḥ kavayo mahānto

yan no titīrṣanti tad atra citram 2<ref name="ftn1">pāda a and c are unmetrical.</ref>

dhātuṣ eva nilīno [ʼ]rthaḥ pādisaṃsargavelayā

vyaktiṃ ga[c]chati śiṣṭānā⟨ṃ⟩m aya (!) iṣṭir udāhṛtā 3

prayujyamānāḥ prāgdhātoḥ prādayo dyotakā ime

tattadarthaviśeṣāṇām iti śābdikanirṇayaḥ 4 (fol. 1v1–3)

End

adhītyaitat prayuṃjānāḥ prayogān vividhān samāṃ

alīcarīkratukṣoṇīsurād vidvanmanaḥsukhāḥ

sadyaḥ kṣiṇoti mohāndhaṃ jñānadīpo hi gauravaḥ

gambhīrabhāvā bhāṃtīyam bhūri bhāvakabhāvinī

kṛtir bhūyād bhagavato[r] bhavayos sammadāya me 228

paramānandasaṃdohadāyinī mohadāyinī

cakāstu racanā seyam upasargārthadīpikā 289? (fol. 11r10–13)

Colophon

vedāṃkabhūpatiśaka upasargārthadīpikām

†niramāyī diṣadiśi† daivajñaharidatta†bhut† 290<ref name="ftn2">Pāda c and d are not correct. We can hardly get partial meaning from there.</ref>

navanigamanagendumite śake bhaṭṭopanāmakagaṃgādattenālekhi śubham astu lekhakapāthakayoḥ || (fol. 11r13)

Microfilm Details

Reel No. B 458/11

Date of Filming 24-04-1973

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 19-01-2010

Bibliography


<references/>